Saturday 25 July 2020

Viveka Chudamani Shlokas No 11 to 20

 ॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥
Shloka No: 11

मूलश्लोक:

चित्तस्य शुद्धये कर्म नतु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किंचित्कर्मकोटिभि: ॥११॥

पदविभाग:

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये वस्तुसिद्धि: विचारेण न किंचित् कर्मकोटिभि: 

पदार्थ:

चित्तस्य - अन्त:करणस्य
शुद्धये - शुद्ध्यर्थम्
कर्म - कर्म
वस्तूपलब्धये - ब्रह्मप्राप्त्यर्थम्
वस्तुसिद्धि: - ज्ञानप्राप्ति:
विचारेण - शास्त्रविचारेण
 किंचित् - किंचित्
कर्मकोटिभि: - अनेककर्मभि:

अन्वय:

कर्म चित्तस्य शुद्धये (एव)  । (कर्म) वस्तूपलब्धये  न । वस्तुसिद्धि: विचारेण (एव भवति) । कर्मकोटिभि: किंचित् न (सिध्यति) ।

तात्पर्यम्

कर्म अन्त:करणस्य  शुद्धये एव  । कर्मणा वस्तूपलब्धि:   न भवति । वस्तुसिद्धि: (ज्ञानप्राप्ति:) शास्त्रविचारेण एव भवति । कर्मकोटिभि: ज्ञानप्राप्ति: किंचित् अपि न सिध्यति ।

व्याकरणम्
▶ सन्धि:
वस्तुसिद्धि: + विचारेण - विसर्गरेफ:

Shloka No 12

मूलश्लोक:

सम्यग्विचारत: सिद्धा रज्जुतत्वावधारणा ।
भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी ॥१२॥

पदविभाग:

सम्यग्विचारत: सिद्धा रज्जुतत्व अवधारणा भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी 

पदार्थ:

सम्यग्विचारत: - शास्त्रविचारत:
सिद्धा - सिध्यति
रज्जुतत्व - रज्जुसर्प
अवधारणा -  अवधारणा
भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी - भ्रान्त्याजातं-जन्ममरणप्रयोज्यदु:ख- विनाशिनी

अन्वय:

 
सम्यग्विचारत:  रज्जुतत्व अवधारणा सिद्धा । (सा) भ्रान्त्योदितमहासर्पभवदु:खविनाशिनी (भवति)

तात्पर्यम्

सम्यग् शास्त्रविचारत:   रज्जुतत्व अवधारणा भविष्यति । सा
भ्रान्त्या-उदित-महासर्प-भवदु:ख-विनाशिनी भवति


Shloka No 13

मूलश्लोक:

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तित: ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ १३॥

पदविभाग:

अर्थस्य निश्चय: दृष्ट: विचारेण हितोक्तित: न स्नानेन न दानेन प्राणायामशतेन वा

पदार्थ:

अर्थस्य -सत्यवस्तुन:
निश्चय: - दृढ:
दृष्ट: - लभते
विचारेण - शास्त्रोपदेशेन
हितोक्तित: - गुरुवाक्येण
स्नानेन - तीर्थस्नानेन 
दानेन - अनेकदानेन
प्राणायामशतेन - शतप्राणायामै:


अन्वय:

अर्थस्य निश्चय: हितोक्तित: विचारेण (एव) दृष्ट: ।  स्नानेन (वा) दानेन (वा) प्राणायामशतेन वा ( न लभते) ।

तात्पर्यम्

सत्यवस्तुन: दृढज्ञानं गुरूपदेशेन शास्त्रवाक्यविचारेण एव लभते । अनेक तीर्थस्थलेषु स्नानेन वा  अनेकै: दानै: वा  प्राणायामै: वा न भवति । भगावान् श्री आदिशङ्कराचार्य: पौनपुन्येन ज्ञानादेव तु कैवल्यम् इति वदति । 

▶व्याकरणम्
सन्धि:
निश्चय: +दृष्ट: - विसर्गउकार;

दृष्ट: +विचारेण - - विसर्गउकार;

Shloka No 14

मूलश्लोक:

अधिकारिणमाशास्ते फलसिद्धिर्विशेषत: ।
उपाया देशकालाद्या: सन्त्यस्यां सहकारिण: ॥१૪॥

पदविभाग:

अधिकारिणम् आशास्ते फलसिद्धि: विशेषत: उपाया: देशकालाद्या: सन्ति अस्यां सहकारिण: 


पदार्थ:

अधिकारिणम् - विवेक-वैराग्य-शमादिषट्कमुमुक्षुत्वानाम्
आशास्ते -आशास्ते
फलसिद्धि: - ज्ञानप्राप्ति:
विशेषत: - मुख्यत:
उपाया: - मार्गा:
देशकालाद्या: - देशकालाद्या:
सन्ति - भवन्ति
अस्यां - अस्याम्
सहकारिण: - सहकारित्वमात्रम्


अन्वय:

फलसिद्धि: विशेषत: अधिकारिणम् आशास्ते । अस्यां देशकालाद्या: 
उपाया:  सहकारिण: सन्ति ।

तात्पर्यम्

अस्मिन् श्लोके भगवान् श्रीअादिशंकराचार्य अधिकारित्वस्य महत्वम् वदति । फलसिद्धि: मुख्यत: अधिकारिणम् अपेक्षते । अस्यां देशकालाद्या: उपाया:  सहकारिण: एव भवन्ति   । 

व्याकरणम्
सन्धि:
फलसिद्धि: + विशेषत: - विसर्गरेफ:

सन्ति + अस्याम् - यण्सन्धि:

Shloka No 15

मूलश्लोक:

अतो विचार: कर्तव्य: जिज्ञासोरात्मवस्तुन: ।
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥ १५॥

पदविभाग:

अत: विचार: कर्तव्य: जिज्ञासो: आत्मवस्तुन: समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् 


पदार्थ:

अत: - सर्वान्-अर्थनिवर्तक-निर्णयहेतुत्वात् विचार: - आत्मविचार:
कर्तव्य: - करणीय:
जिज्ञासो: - सम्यक् ज्ञातोमिच्छो:
आत्मवस्तुन: - आत्मज्ञानम्
समासाद्य - समीपे गत्वा
दयासिन्धुं - दयास्वरूपम्
गुरुं - सद्गुरुम्
ब्रह्मविदुत्तमम् - स्थितप्रज्ञम्

अन्वय:

 अत: जिज्ञासो:  ब्रह्मविदुत्तमम् दयासिन्धुं गुरुं  समासाद्य
आत्मवस्तुन: विचार: कर्तव्य: ।  

तात्पर्यम्

आत्मस्वरूपं ज्ञातुं विचारसाधनमेव अावश्यकम्  इति हेतो: जिज्ञासुना ब्रह्मविदुत्तमं दयासिन्धुं गुरुं प्राप्य आत्मविषये विचार: कर्तव्य: ।

व्याकरणम्
 सन्धि:
अत: + विचार: - विसर्गउकार:

जिज्ञासो: + आत्मवस्तुन: - विसर्गरेफ:

Shloka No 16


मूलश्लोक:

मेधावी पुरुषो विद्वान् ऊहापोगविचक्षण: ।
अधिकार्यात्मविद्यायां उक्तलक्षणलक्षित: ॥१६॥

पदविभाग:

मेधावी पुरुष: विद्वान् ऊहापोगविचक्षण: अधिकारी आत्मविद्यायां उक्तलक्षणलक्षित: 


पदार्थ:

मेधावी -श्रुतार्थधारणक्षमबुद्धिमान् पुरुष: - मनुष्य:
विद्वान् - अधीत-काव्यकोशव्याकरण:
ऊहापोगविचक्षण:- पदवाक्यप्रमाणज्ञ: अधिकारी -अधिकारी
आत्मविद्यायां - आत्मविद्यायां
उक्तलक्षणलक्षित: - विवेक-वैराग्य-शमादिषट्क-मुमुक्षुत्वरूप-साधनचतुष्टय-सम्पन्न: 

अन्वय:

मेधावी  विद्वान् ऊह-अपोगविचक्षण:उक्तलक्षणलक्षित: पुरुष: आत्मविद्यायां अधिकारी (भवति)

तात्पर्यम्

भगवान् श्रीआदिशङ्कराचार्य: आत्मविद्यां प्राप्तुम् अधिकारलक्षणानि अस्मिन् श्लोके वदति । अष्टमश्लोकात् आरभ्य पञ्चदशश्लोकपर्यन्तम् अनेकलक्षणानि कथितानि।  य: पुरुष: तानि लक्षणानि सम्यक् प्राप्य अधीत-काव्यकोशव्याकरण: सन् पदवाक्यप्रमाणज्ञ: मेधावी च अस्ति
स एव आत्मविद्यायाम् अधिकारी इति  दृढेन वदति ।

व्याकरणम्
 सन्धि:
पुरुष: + विद्वान् - विसर्गउकार:

अधिकारी + आत्मविद्यायाम् -यण्सन्धि:

Shloka No 17

मूलश्लोक:

विवेकिनो विरक्तस्य शमादिगुणशालिन: ।
मुमुक्षोरेवहि ब्रह्मजिज्ञासा योग्यता मता ॥१७॥

पदविभाग:

विवेकिन: विरक्तस्य शमादिगुणशालिन: मुमुक्षो: एव हि ब्रह्मजिज्ञासा योग्यता मता


पदार्थ:

विवेकिन: - नित्यानित्यवस्तुविवेकिन:
विरक्तस्य - वैराग्यस्य
शमादिगुणशालिन: - शमादिषट्कसम्पत्ति: प्राप्त:
मुमुक्षो: - मोक्तुम् इच्छो:
ब्रह्मजिज्ञासा - ब्रह्मण: जिज्ञासा 
योग्यता - अधिकारित्वम्
मता - मता

अन्वय:

विवेकिन: विरक्तस्य शमादिगुणशालिन: मुमुक्षो: एव हि ब्रह्मजिज्ञासायोग्यता मता ।

तात्पर्यम्

भगवान् श्रीआदिशङ्कराचार्य: मुमुक्षो: यानि लक्षणानि सन्ति इति दृढतया अस्मिन् शलोके वदति । नित्यानित्यवस्तुविवेकिन: विरक्तस्य शमादिषट्कसम्पत्तिन: मुमुक्षो: एव ब्रह्मज्ञानं प्राप्तुम् अर्हता अस्ति इति मम मता ।

व्याकरणम्
  सन्धि:
विवेकिन: + विरक्तस्य - विसर्गउकार:

मुमुक्षो: + एव - विसर्गरेफ:

Shloka No 18

मूलश्लोक:

साधनान्यत्र चत्वारि कथितानि मनीषिभि: ।
येषु सत्स्वेव सन्निष्ठा  यदभावे न सिद्ध्यति ॥१८॥

पदविभाग:

साधनानि अत्र  चत्वारि कथितानि मनीषिभि: येषु सत्सु एव सन्निष्ठा  यत् अभावे न सिद्ध्यति 


पदार्थ:

साधनानि - विवेकादि साधनानि
अत्र  - वेदान्तशास्त्रे
चत्वारि - चत्वारि
कथितानि - उक्तानि
मनीषिभि: - बादरायणप्रभृतिभि:
सन्निष्ठा  - सन्निष्ठा
यत् अभावे - असम्भवात्
सिद्ध्यति - लभते

अन्वय:

 येषु (साधनेषु) सत्सु एव सन्निष्ठा (भवति)  यत् अभावे न सिद्ध्यति (तानि) चत्वारि  साधनानि अत्र    मनीषिभि: कथितानि ।

तात्पर्यम्

येषु साधनेषु (साधनचतुष्टयम्) सत्सु  एव सन्निष्ठा भवति यत् अभावे न सिद्ध्यति  (तानि) चत्वारि साधनानि अस्मिन् विषये बादरायणप्रभृतिभि: मनीषिभि: कथितानि ।

व्याकरणम्
सन्धि:
साधनानि + अत्र - यण्सन्धि:

सत्सु + एव - यण्सन्धि:

यत् + अभावे - जश्त्वसन्धि:

Shloka No 19
मूलश्लोक:

आदौ नित्यानित्यवस्तुविवेक: परिगण्यते ।
इहामुत्रफलभोगविराग: तदनन्तरम् ॥
शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्   ।१९॥

पदविभाग:

आदौ नित्यानित्यवस्तुविवेक: परिगण्यते इहामुत्रफलभोगविराग: तत् अनन्तरम्  शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्   

पदार्थ:

आदौ - पूर्वे
नित्यानित्यवस्तुविवेक: - नित्य-अनित्य-वस्तुज्ञानम्
परिगण्यते - उच्यते
 इहामुत्रफलभोगविराग: - वैराग्य:
अनन्तरम्  - पश्चात्
शमादिषट्कसंपत्ति: - शम: दम: उपरम: तितिक्षा श्रद्धा समाधानम् च
मुमुक्षुत्वं - मुमुक्षुत्वम्
स्फुटम् - दृढम्  

अन्वय:
आदौ नित्यानित्यवस्तुविवेक: परिगण्यते । तत् अनन्तरम्
इहामुत्रफलभोगविराग:   शमादिषट्कसंपत्ति: मुमुक्षुत्वं इति स्फुटम्   

तात्पर्यम्

 अस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: साधनानि क्रमत: निर्दिशति । आदौ नित्यानित्यवस्तुविवेक: आवश्यक: । तदनन्तरं वैराग्यम् उक्तम् । तत: शमादि षट्कसम्पत्ति: इति षट्गुणानि उक्तानि।तदनन्तरम् मुमुक्षुत्वम् उक्तम् ।

व्याकरणम्
 सन्धि:
तत् + अनन्तरम्  - जश्त्वसन्धि:

Shloka No 20

मूलश्लोक:

ब्रह्मसत्यं जगन्मिथ्येत्येवंरूपो विनिश्चय: ।
सोsयं नित्यानित्यवस्तुविवेक: समुदाहृत: ॥२०॥


पदविभाग:

ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विनिश्चय: स: अयं नित्यानित्यवस्तुविवेक: समुदाहृत:

पदार्थ:

ब्रह्म - ब्रह्म
सत्यं -नित्यम्
जगत् - जगत्
मिथ्या - अनित्यम् 
विनिश्चय: - दृढनिश्चय:
नित्यानित्यवस्तुविवेक: - नित्य-अनित्य-वस्तुज्ञानम्
समुदाहृत:- सम्यक् उदाहृत:

अन्वय:

ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विनिश्चय: स: अयं नित्यानित्यवस्तुविवेक: (इति) समुदाहृत: ।

तात्पर्यम्

 पूर्वस्मिन् श्लोके भगवान् श्री आदिशङ्कराचार्य: चत्वारि साधनानि उक्तवान् । अस्मिन् श्लोके स:
नित्यानित्यवस्तुविवेकं सम्यक् वर्णयति । ब्रह्म सत्यं जगत् मिथ्या इति एवंरूप: विशेषेण निश्चय:  अस्ति इति वदति। 

व्याकरणम्
  सन्धि:
जगत् + मिथ्या - अनुनासिकासन्धि: 

एवंरूप: + विनिश्चय: - विसर्गउकार:

 स: + अयं - विसर्गउकार:

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:

1 comment:

  1. धन्यवादः बहु उपयुक्ताः आसीत्।

    ReplyDelete

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...