Thursday 7 May 2020

॥आत्मार्पणस्तुति: ॥ Shloka No 4

श्रीमदप्पय्यदीक्षित विरचिता
॥आत्मार्पणस्तुति: ॥
श्रीसोमलोकाख्यशिवस्थानवर्णनम्


मूलश्लोक:

आनन्दाब्धे: किमपि च घनीभावमास्थाय रूपं शक्त्या सार्धं परममुमया शाश्वतं भोगमिच्छन् ।
अध्वातीते शुचिदिवसकृत्कोटिदीप्रे कपर्दिन् आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशै: ॥ ૪॥

पदच्छेद:

आनन्दाब्धे: किम् अपि च घनीभावम् आस्थाय रूपं शक्त्या सार्धं परमम् उमया शाश्वतं भोगमिच्छन् 
अध्वातीते शुचिदिवसकृत्कोटिदीप्रे कपर्दिन् आद्ये स्थाने विहरसि सदा सेव्यमानो गणेशै: 

अन्वय:

हे कपर्दिन् ! (त्वम् ) आनन्दाब्धे: घनीभावम्  किम् अपि च रूपम् आस्थाय  शक्त्या उमया
सार्धं परमं शाश्वतं भोगम् इच्छन् अध्वातीते शुचिदिवसकृत्कोटिदीप्रे  आद्ये स्थाने सदा गणेशै: सेव्यमान:
विहरसि ।

व्याकरणम्
▶ सन्धि:
 
 सेव्यमान: +  गणेशै: - विसर्गउकार:


~ शरवण:
08.05.2020

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...