Wednesday 30 August 2017

Subhashitham 31.08.2017

विद्या वितर्को विज्ञानं स्मृतिः तत्परता क्रिया ।

यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते ॥

पदविभाग: प्रतिपदार्थ:

विद्या - विद्या
वितर्क: - न्यायिक:
विज्ञानं -  ज्ञानं
स्मृतिः - स्मरण शक्ति: 
तत् - तत् 
परता - श्रेष्टा 
क्रिया - कार्यं 
यस्य - यस्य
एते - एते
षड्गुणा: - षड् गुणा:
तस्य - तस्य
न - अव्ययं
असाध्यम् - कष्टम्
अति - अति
वर्तते - भवति

अन्वय:

यस्य विद्या वितर्क: विज्ञानं स्मृतिः तत् परता क्रिया एते षड्गुणा: (सन्ति) तस्य असाध्यम् अति न वर्तते |


तात्पर्यम्:
य: समिपे  विद्या वितर्क: विज्ञानं स्मृतिः तत् परता क्रिया एते षड्गुणा: अस्रि तम्  असाध्यम् कार्यं इति  न वर्तते |

Knowledge, logic/reasoning, wisdom, memory, assiduity and application – for the one who has these six qualities, there is nothing impossible for him.

सन्धि:
वितर्कः+विज्ञानम्-विसर्गः उकारः,
                         गुणसन्धिः
यस्य + एते - वृद्धिसन्धिः
षड्गुणाः+तस्य- विसर्गस्य सकारः
न + असाध्यम् - सवर्णदीर्गसन्धिः

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...