Monday 14 August 2017

Subhashitham 15.08.2017

मूर्खा यत्र न पूज्यन्ते  धान्यं यत्र सुसञ्चितम् |


दाम्पत्ये कलहो नास्ति तत्र श्री: स्वयमागता ||


पदविभाग:
मुर्खा:  यत्र न पुज्यन्ते  धान्यं यत्र सुसञ्चितम् दाम्पत्ये कलह: नास्ति तत्र श्री: स्वयम् आगता 

अन्वय:
यत्र मुर्खा:   न पुज्यन्ते
यत्र धान्यं सुसञ्चितम्
(यत्र) दाम्पत्ये कलह: नास्ति
 तत्र श्री: स्वयम् आगता |


तात्पर्यम्


मूर्खा:  यत्र न आराध्यन्त:    धान्यं यत्र अधिकम् अस्ति  यत्र कुडुंबे कलह: नास्ति  तत्र लक्षमि स्वयमेव आगच्छ्ति।

Where imbecile are not revered, Where grain is abundantly collected, where there is no strife in matrimony, There Wealth (Sri Lakshmi) comes automatically.

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...