Sunday 13 August 2017

Subhashitham 14.08.2017

एको धर्म: परम श्रेय: क्षमैका शान्तिरुत्तमा।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा।।

पदविभाग:

एक: धर्म: परम श्रेय: क्षमा एका शान्ति: उत्तमा
विद्या एका परमा तृप्ति अहिंसा एका सुखावहा

अन्वय:
क्षमा एका (एव) शान्तिः उत्तमा
विद्या एका  (एव) परमा तृप्तिः
अहिंसा एका  (एव) सुखावहा
धर्मः एक:  (एव)  परम श्रेय: |

तात्पर्यम्
मनुष्यस्य क्षमागुणेन शान्तिः भवति। ज्ञानात् तृप्तिः प्राप्तिः । अहिंसया सन्तोष: भवति। धर्मः एव परम श्रेष्ठ: |


*Dharma alone leads to ultimate bliss. Forgiveness alone is the said to beget peace. Knowledge alone leads to ultimate contentment and non violence alone is the cause of happiness.


No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...