Tuesday 5 May 2020

॥आत्मार्पणस्तुति: ॥ Shloka No 2

श्रीमदप्पय्यदीक्षिर विरचिता
॥आत्मार्पणस्तुति: ॥

मूलश्लोक:

क्षित्यादीनामवयववतां निश्चितं जन्म तावत् तन्नास्त्येव क्वचन कलितं कर्त्रधिष्ठानहीनम् ।
नाधिष्ठातुं प्रभवति जडो नाप्यनीशश्च भाव:  तस्मादाद्यस्त्वमसि जगतां नाथ जाने विधाता ॥२॥*

पदच्छेद:

क्षित्यादीनाम् अवयववतां निश्चितं जन्म तावत् तत् न अस्ति एव क्वचन कलितं कर्त्रधिष्ठानहीनम् न अधिष्ठातुं प्रभवति जड: न अपि अनीश: च भाव: तस्मात् आद्य: त्वम् असि जगतां नाथ जाने विधाता 

अन्वय:

हे नाथ !  अवयववतां क्षित्यादीनाम् जन्म निश्चितं  तावत् । तत् (जन्म) क्वचन कर्त्रधिष्ठानहीनम् कलितम्
नास्ति एव   । जड: अधिष्ठातुं न प्रभवति । (तथा)   अनीश: भाव: (न प्रभवति) । तस्मात् आद्य: त्वम्  जगतां विधाता असि ।

व्याकरणम्
▶ सन्धि:
 तत् + न - अनुनासिकासन्धि:

न + अस्ति - सवर्णदीर्घसन्धि:

अस्ति +एव - यण्सन्धि:

 न + अधिष्ठातुं  -- सवर्णदीर्घसन्धि:

जड: + न -  विसर्गउकार:

न + अपि - सवर्णदीर्घसन्धि:

अपि + अनीश: - यण्सन्धि:

अनीश: + च - विसर्गसकार:

तस्मात् + आद्य: - जश्त्वसन्धि:

आद्य: + त्वम् - विसर्गसकार:

~ शरवण:

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...