Sunday 17 September 2017

Subhashitham 18.09.2017

सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखी ।

शान्तिः पत्नी क्षमा पुत्रः षडमी मम बान्धवाः ॥ 

पदविभागः प्रतिपदार्थः

सत्यम् = सत्यम्
माता = अम्बा
पिता = तात:
ज्ञानम् = विद्या
धर्मः = धर्म:
भ्राता = अग्रजा
दया = करुणा
सखी = सखी
शान्तिः = शान्ति:
पत्नी = कलत्रम्
क्षमा = क्षमा
पुत्रः = सुत: 
अमी = अमी
षट् = षट्
मम = मम
बान्धवाः = बन्धु:

अन्वयः
सत्यम् माता ज्ञानं पिता धर्मो भ्राता दया सखी  शान्तिः पत्नीः  क्षमा पुत्रः (सन्ति) अमी षट् मम बान्धवाः |


तात्पर्यम्

एक महापुरुष: उक्तवान् - 

सत्यमेव मम माता |  ज्ञानमेव मम पिता |  धर्म: एव मम सहोदर: | दया गुण:  एव मम सखी  | शान्तिः गुण: एव मम कलत्रं  | क्षमा गुण: एव मम पुत्रः भवति | एते षट् मम बान्धवाः भवति |

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...