Tuesday 22 August 2017

Subhashitham 22.08.2017

छायामन्यस्य कुर्वन्ति स्वयं तिष्टन्ति चातपे |
फलान्यपि परार्थाय वृक्षा: सत्पुरुषा: इव ||

पदविभाग:

छाया मन्यस्य कुर्वन्ति स्वयं तिष्टन्ति च आतपे 
फलान् अपि परार्थाय वृक्षा: सत्पुरुषा: इव 

अन्वय:
वृक्षा: छायामन्यस्य कुर्वन्ति स्वयम् आतपे तिष्टन्ति | (ते) फलान परार्थाय (ददाति) ते अपि सत्पुरुषा: इव |


तात्पर्यम् 

 तरुः स्वयम् आतपे तिष्ठति परन्तु छाया परं ददाति।तत फलानि अपि  परमेव ददाति। अत: वृक्ष:  सत्परुषाः इव जीवति।

The trees make shade for orhers, themselves stand in sun (heat). They give the fruits also for others only. Hence the Trees are like Sathpurushas.

सन्धिः
फलाणि + अपि = यणसन्धिः

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...