Monday 5 March 2018

॥ श्रीरामोदन्तम् ॥ बालकाण्ड: ८॥

श्रीरामोदन्तम्
अथ बालकाण्ड:

मूल श्लोक:

मन्दोदरीं मयसुतां परिणीय दशानन: ।
तस्यासुत्पादयामास मेघनादाह्वयं सुतम् ॥८॥

पदविभाग:
मन्दोदरीं मयसुतां परिणीय दशानन:
तस्या: उत्पादयामास मेघनाद आह्वयं सुतम्

अन्वय:
दशानन: मयसुतां
मन्दोदरीं  परिणीय
तस्या: मेघनाद आह्वयं सुतम् उत्पादयामास ।

तात्पर्यम्
मय नाम एक: राक्षस: आसीत् । स: असुराणां नायक: । तस्य पुत्री मन्दोदरी । दशानन: रावण: ताम् विवाहं कृतवान् । पश्चात् मेघनाद नाम सुतं उत्पादयामास ।


व्याकरणम्
♦सन्धि:
तस्या: + उत्पादयामास - विसर्ग सकार:
मेघनाद + आह्वयम् - सवर्णदीर्घसन्धि:

♦समास:
मन्दोदरी - मन्दम् उदरं यस्या: सा - मन्दोदरी - समानाधिकरण बहुव्रीहि:
मेघस्य नाद इव नाद: यस्य स: - मेघनाद: - बहुव्रीहि:

परिणीय - परि +नीत्वा
🏹🏹🏹🏹🏹🏹

~ ✍ शरवण:

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...