Tuesday 6 March 2018

॥ श्रीरामोदन्तम् ॥ बालकाण्ड:9 ॥

श्रीरामोदन्तम्
अथ बालकाण्ड:

मूल श्लोक:

रसां रसतलं चैव विजित्य स तु रावण:।
लोकानाक्रमयन् सर्वान् जहार च विलासिनी: ॥९॥


पदविभाग:
रसां रसतलं च एव विजित्य स: तु रावण:
लोकान् आक्रमयन् सर्वान् जहार च विलासिनी:

अन्वय:
स: रावण: रसां रसतलं च एव विजित्य सर्वान्
लोकान् आक्रमयन् विलासिनी: च जहार ।

तात्पर्यम्

लङ्गा नृप: रावण: रसां पातालं च जीतवान् । पश्चात् स: सर्वान् लोकान् आक्रमयन् महिला: च अपहरितवान् ।

व्याकरणम्
♦सन्धि:
च + एव - वृद्धिसन्धि:
स: + तु - विसर्गलोप:

विजित्य - वि + जि + ल्यप्
जहार - हृ धातु: आत्मनेपदि लिट् लकार: प्रथमपुरुष:
जहार - जह्रतु: जह्रु:
🏹🏹🏹🏹🏹🏹

~ ✍ शरवण:

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...