Friday 16 October 2020

Viveka Chudamani Shlokas 81 to 90

 ॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥

Shloka No: 81
मूलश्लोक:

आपात वैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतिपातुमुद्यतान् ।
आशागृहो मज्जयतेsन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात् ॥ ८१॥

पदविभाग:

आपात वैराग्यवत: मुमुक्षून् भवाब्धिपारं प्रतिपातुम् उद्यतान् 
आशागृह: मज्जयते अन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात्॥ 

पदार्थ:

 आपात-वैराग्यवत: - दृढवैराग्यरहित:
मुमुक्षून् - मुमुक्षून्
भवाब्धिपारं - संसारसागरान्तम्
प्रतिपातुम् - प्राप्तुम्
उद्यतान् - उद्युक्तान्
आशागृह: -महानक्र:
मज्जयते - मग्नान् करोति
अन्तराले - समुद्रमध्ये
निगृह्य - नितरां गृहीत्वा
कण्ठे -  कण्ठे
विनिवर्त्य -  विनिवर्त्य
वेगात् - वेगात्

अन्वय:

भवाब्धिपारं प्रतिपातुम् उद्यतान् मुमुक्षून् आपात वैराग्यवत: आशागृह: कण्ठे निगृह्य वेगात् विनिवर्त्य अन्तराले मज्जयते  ।

तात्पर्यम्
संसारसागरान्तं प्राप्तुम् उद्यतान् मुमुक्षून् दृढवैराग्यरहिता: चेत्  आशा नाम महानक्र:  कण्ठे नितरां गृहीत्वा वेगात् विनिवर्त्य समुद्रमध्ये  मग्न‍ान् करोति   ।
  
व्याकरणम्
सन्धि:
 
आपात वैराग्यवत: + मुमुक्षून् - विसर्गउकार:  

आशागृह: + मज्जयते - विसर्गउकार:

मज्जयते + अन्तराले - पूर्वरूपसन्धि:

Shloka No: 82

मूलश्लोक:

विषयाख्यग्रहो येन सुविरक्त्यसिना हत: ।
स गच्छति भवाम्भोधे: पारं प्रत्यूहवर्जित: ॥८२॥

पदविभाग:

विषयाख्यग्रह: येन सुविरक्त्यसिना हत: स: गच्छति भवाम्भोधे: पारं प्रत्यूहवर्जित: 

पदार्थ:

विषयाख्यग्रह: - विषयनामकनक्र:
 येन - येनबपुरुषेण
सुविरक्त्यसिना - दृढवैराग्यम् इति खड्गेन 
हत: - नाशित:
स: - स: पुमान्
गच्छति - प्राप्नोति
भवाम्भोधे: - सम्सारसमुद्रस्य
पारं -अन्तम्
प्रत्यूहवर्जित: - विघ्नशून्य:

अन्वय:

विषयाख्यग्रह: येन सुविरक्त्यसिना हत: स: प्रत्यूहवर्जित: भवाम्भोधे: पारं
गच्छति ।

तात्पर्यम्

विषयनामकनक्र: येन पुरुषेण दृढवैराग्यम् इति खड्गेन  नाशित: स:
विघ्नशून्य: सम्सारसागरस्य पारं प्राप्नोति  ।
  
व्याकरणम्
सन्धि:
 
विषयाख्यग्रह: + येन - विसर्सुगउकार:

स: + गच्छति - विसर्गलोप:
Shloka No: 83

मूलश्लोक:

विषमविषयमार्गे गच्छतोsनच्छबुद्धे: प्रतिपदमभिघातो मृत्युरप्येष सिद्ध: ।
हितसुजनगुरूक्त्या गच्छत: स्वस्य युक्त्या
प्रभवति फलसिद्धि: सत्यमित्येव विद्धि ॥८३॥

पदविभाग:

विषमविषयमार्गे गच्छत:  अनच्छबुद्धे:
प्रतिपदम् अभिघात: मृत्यु: अपि  एष: सिद्ध: हितसुजनगुरूक्त्या गच्छत: स्वस्य युक्त्या प्रभवति फलसिद्धि: सत्यम् इति एव  विद्धि 

पदार्थ:

विषमविषयमार्गे - बहुविधविक्षेप-विषयमार्गे
गच्छत: - गच्छत:
अनच्छबुद्धे: - अशुद्धमनस्कस्य
प्रतिपदम् -प्रतिपदम्
अभिघात: - अभिघात: 
मृत्यु: - काल:
सिद्ध: -अभिमतम्
हितसुजनगुरूक्त्या - हित-सुजन-गुरु-उक्त्या
गच्छत: - गच्छत: 
स्वस्य - आत्मन:
युक्त्या -युक्त्या
प्रभवति - भवति
फलसिद्धि: - फलसिद्धि:
सत्यम् - सत्यम् 
विद्धि - जानीहि

अन्वय:

विषमविषयमार्गे गच्छत:  अनच्छबुद्धे: प्रतिपदम् अभिघात: मृत्यु: अपि  एष: सिद्ध: । हित-सुजन-गुरूक्त्या  स्वस्य युक्त्या गच्छत: फलसिद्धि: प्रभवति । सत्यम् इति एव  विद्धि ।

तात्पर्यम्
बहुविधविक्षेप-विषयमार्गे गच्छत:  अनच्छबुद्धे: प्रतिपदम् अभिघात: मृत्यु: अपि  एष: सिद्ध: । हित-सुजन-गुरूक्त्या  स्वस्य युक्त्या गच्छत: फलसिद्धि: प्रकर्षेण भवति  । सत्यम् इति एव  विद्धि ।

व्याकरणम्
सन्धि:
 
 गच्छत:  + अनच्छबुद्धे: - विसर्गउकार: पूर्वरूपसन्धि:

 अभिघात: + मृत्यु: - विसर्गउकार:

मृत्यु: + अपि विसर्गरेफ:

अपि +  एष: - यणसन्धि: 

  इति + एव   - यणसन्धि: 

Shloka No: 84
मूलश्लोक:

मोक्षस्य कांक्षा यदि वै तवास्ति त्यजातिदूराद्विषयान् विषं यथ‍ा ।
पीयूषवत्तोषदयाक्षमार्जव-प्रशान्तिदान्तीर्भजनित्यमादरात् ॥८૪॥॥

पदविभाग:

मोक्षस्य कांक्षा यदि वै तव अस्ति त्यज अतिदूरात्  विषयान् विषं यथ‍ा 
पीयूषवत् तोषदयाक्षमार्जव-प्रशान्तिदान्ती: भज नित्यम् आदरात् 

पदार्थ:

मोक्षस्य -  मोक्षस्य
कांक्षा - इच्छा
तव - तुभ्यम्
 त्यज - त्यज
अतिदूरात्  -अतिदूरात्
विषयान् - शब्दादीन् 
विषं - हालाहलम्
पीयूषवत् - अमृतवत् तोषदयाक्षमार्जव-प्रशान्तिदान्ती: - सन्तोष:-करुणा-तितिक्षा- अकुटिलचित्तता-प्रशान्ति:-बहिरिन्द्रियनिग्रहा: 
भज - सेवस्व
नित्यम् - सर्वदा
आदरात् - अत्यन्तविश्वासेन 

अन्वय:

यदि तव (तुभ्यम्) मोक्षस्य कांक्षा  वै अस्ति (तर्हि) विषयान् यथा विषं अतिदूरात्   त्यज । पीयूषवत् तोषदयाक्षमार्जव-प्रशान्तिदान्ती:  नित्यम् आदरात् भज ।

तात्पर्यम्

यदि तुभ्यम् मोक्षस्य इच्छा  वै अस्ति तर्हि शब्दादीन् सर्वान् विषयान् यथा 
हालाहलं विषं अतिदूरात्   त्यज । पीयूषवत् सन्तोष: करुणा तितिक्षा अकुटिलचित्तता प्रशान्ति: बहिरिन्द्रियनिग्रह: एतादृशान्  गुणान् नित्यम् अत्यन्तविश्वासेन सेवस्व ।

व्याकरणम्
सन्धि:
 
  तव + अस्ति - सवर्णदीर्घसन्धि:

त्यज +  अतिदूरात् - सवर्णदीर्घसन्धि:

अतिदूरात् + विषयान् - जश्त्वसन्धि:

 तोषदयाक्षमार्जव-प्रशान्तिदान्ती:+ भज - विसत्गरेफ:

Shloka No: 85

मूलश्लोक:

अनुक्षणं यत्परिहृत्य कृत्यं अनाद्यविद्याकृतबन्धमोक्षणम् ।
देह: परार्थाय-ममुष्य पोषणे यस्सज्जते स स्वमनेन हन्ति ॥८५॥

पदविभाग:

अनुक्षणं यत् परिहृत्य कृत्यं अनाद्यविद्याकृत बन्धमोक्षणम् 
देह: परार्थ: अयम् अमुष्य पोषणे य: सज्जते स: स्वमनेन हन्ति 

पदार्थ:

अनुक्षणं - सर्वदा 
परिहृत्य - परित्यज्य
कृत्यं - कर्तव्यम्
अनाद्यविद्याकृतबन्धमोक्षणम्
- अनादि-अविद्यया कृत: बन्धात् मोक्षणम्
देह: - शरीरम्
परार्थ: - परानां र्अथ:
अमुष्य -  अमुष्य
पोषणे -  पोषणे
सज्जते - सज्जते
स्वमनेन - संवात्मना
हन्ति - हिनस्ति 

अन्वय:
अनाद्यविद्याकृतबन्धमोक्षणम् 
यत्अनुक्षणं  कृत्यम्  परिहृत्य
परार्थ: अयं देह: अमुष्य पोषणे य: सज्जते स: स्वमनेन हन्ति ।

तात्पर्यम्

अनाद्यविद्याकृतबन्धात् मोक्षणम् 
यत् सर्वदा  कर्तव्यं तत्  परित्यज्य
परार्थाय अस्य देहस्य  पोषणे य: अभिमानं करोति स: स्वमनेन हन्ति ।

व्याकरणम्
सन्धि:
 
 य: + सज्जते - विर्सगसकार: 

Shloka No: 86

मूलश्लोक:

शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते ।
ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥८६॥

पदविभाग:

शरीरपोषणार्थी सन् य: आत्मानं दिदृक्षते ग्राहं दारुधिया धृत्वा नदीं तर्तुं स: इच्छति 

पदार्थ:

शरीरपोषणार्थी - शरीरस्य पोषणं अर्थयितुं शीलं अस्य इति
आत्मानं - स्वस्वरूपम् 
दिदृक्षते - दृष्टुमिच्छति
ग्राहं - ग्राहम्
दारुधिया - दारुधिया
धृत्वा - धृत्वा
नदीं - नदीम्
तर्तुं - तरणम् कर्तुम्
स: - स:
इच्छति - इच्छति

अन्वय:

शरीरपोषणार्थी सन् य: आत्मानं दिदृक्षते स: ग्राहं दारुधिया (इति) धृत्वा
 नदीं तर्तुं इच्छति  ।

तात्पर्यम्

शरीरपोषणार्थी सन् य: नर: स्वस्वरूपं साक्षात्कर्तुमिच्छति तस्य आत्मदर्शनं  दारुधिया धृतग्राहस्य नदी तरणमिव असम्भावितम् इति आह  ।

व्याकरणम्
सन्धि:
 
 य: + आत्मानम्  - विर्सगलोप: 

स: + इच्छति -  - विर्सगलोप: 


Shloka No: 87
मूलश्लोक:

मोह एव महामृत्यु: मुमुक्षोर्वपुरादिषु ।
मोहो विनिर्जितो येन स मुक्तिपदमर्हति ॥८७॥

पदविभाग:

मोह: एव महामृत्यु: मुमुक्षो:  वपुरादिषु 
मोह: विनिर्जित: येन स मुक्तिपदम् अर्हति 

पदार्थ:

मोह: - अहं - ममभाव:
महामृत्यु: - महामृत्यु:
मुमुक्षो:  मोक्तुमिच्छो: 
वपुरादिषु - शरीर-कलत्र-पुत्रादिषु
मोह: - अहं - ममभाव:॥
विनिर्जित: - परित्यक्त:
 मुक्तिपदम् - मुक्तिमार्र्गम् 
अर्हति - अर्हति

अन्वय:

 वपुरादिषु मोह: एव  मुमुक्षो: महामृत्यु:(भवति)  । येन मोह: विनिर्जित: स: मुक्तिपदम् अर्हति ।


तात्पर्यम्

शरीर-कलत्र-पुत्रादिषु अहं - मम-भाव: एव  मोक्तुमिच्छो: महामृत्यु: भवति । येन मनुष्येन  अहंममाभिमानं विनिर्जित: स: एव मुच्यते ।

व्याकरणम्
सन्धि:
 
 मोह: + एव - विसर्गलोप: 

 मुमुक्षो:  + वपुरादिषु - विसर्गरेफ:

मोह: + विनिर्जित: - विसर्गउकार:

विनिर्जित: + येन - विसर्गउकार:

 स: +मुक्तिपदम् - विसर्गलोप: 
Shloka No: 88

मूलश्लोक:

मोहं जहि महामृत्युं देहदारसुतादिषु ।
यं जित्वा मुनयो यान्ति तद्विष्णो: परमं पदम् ॥८८॥

पदविभाग:

मोहं जहि महामृत्युं देहदारसुतादिषु 
यं जित्वा मुनय: यान्ति तत्  विष्णो: परमं पदम् 

पदार्थ:

मोहं - तदात्म्याभिमानम्
जहि - जहि 
महामृत्युं -  महामृत्युं
देहदारसुतादिषु - शरीर-कलत्र-पुत्रादिषु
 जित्वा - जित्वा
मुनय: - मननशील: 
यान्ति - प्राप्नुवन्ति 
 विष्णो: - विष्णो:
परमं - श्रेष्ठम् 
पदम् -  पदम्

अन्वय:

देहदारसुतादिषु महामृत्युं मोहं जहि ।
यं जित्वा मुनय:  विष्णो: परमं पदम् तत् यान्ति ।

तात्पर्यम्

शरीर-कलत्र-पुत्रादिषु महामृत्युं मोहं जहि । यं मोहं जित्वा मननशीला:  तत्
विष्णो: परमं पदम्  यान्ति ।

व्याकरणम्
सन्धि:
 
 मुनय: + यान्ति  - विसर्गउकार: 

 तत् + विष्णो: - जश्त्वसन्धि:

Shloka No: 89
मूलश्लोक:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जा स्थिसंकुलम् ।
पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यमिदं वपु: ॥८९॥

पदविभाग:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जास्थिसंकुलम् पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्द्यम् इदं वपु: 

पदार्थ:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जास्थिसंकुलम् - त्वक्-माम्स-रक्त:-नाड्य:-मेद:-मज्जा-अस्थि-एतेषां गण:
पूर्णं - सम्पूर्णम्
मूत्रपुरीषाभ्यां - मलमूत्रभाण्डम्
स्थूलं -  स्थूलम्
निन्द्यम् -  निन्द्यम्
वपु: - शरीरम्

अन्वय:

त्वङ्मांसरुधिरस्नायुमेदो-मज्जास्थिसंकुलम्  मूत्रपुरीषाभ्यां पूर्णं निन्द्यम् इदं वपु: स्थूलम् ( इत्युच्यते) ।

तात्पर्यम्
त्वक्-माम्स-रक्त:-नाड्य:-मेद:-मज्जा-अस्थि-एतेषां गण:  मूत्रपुरीषाभ्यां पूर्णं निन्द्यम् इदं वपु: स्थूलशरीरम्  इत्युच्यते ।

Shloka No: 90

मूलश्लोक:

पञ्चीकृतेभ्यो भूतेभ्य: स्थूलेभ्य: पूर्वकर्मणा ।
समुत्पन्नमिदं स्थूलं भोगायतनमात्मन: ॥
अवस्था जागरस्तस्य स्थूलार्थानुभवो यत: ॥९०॥

पदविभाग:

पञ्चीकृतेभ्य: भूतेभ्य: स्थूलेभ्य: पूर्वकर्मणा समुत्पन्नम् इदं स्थूलं भोगायतनम् आत्मन: अवस्था जागर: तस्य स्थूलार्थानुभव: यत: 

पदार्थ:

पञ्चीकृतेभ्य: - पञ्चीकरणं कृतेभ्य:
भूतेभ्य: - भूतेभ्य:
स्थूलेभ्य: - पृथिवीत्यादिव्यवहारयोग्येभ्य:
पूर्वकर्मणा - पुण्यपापमिश्रानुसारेण
समुत्पन्नम् - सम्यक् जातम्
स्थूलं -  स्थूलम्
भोगायतनम् -सुखदु:ख-भोग-आयतनम्
आत्मन:  - आत्मन: 
अवस्था - स्थिति:
जागर: -जागर:
स्थूलार्थानुभव:- स्थूल-अर्थ-अनुभव:

अन्वय:

पञ्चीकृतेभ्य:   स्थूलेभ्य: भूतेभ्य:
पूर्वकर्मणा समुत्पन्नम् इदं स्थूलं (शरीरम्) आत्मन: भोगायतनम् । यत: 
 स्थूलार्थानुभव: तस्य  जागर: अवस्था 

तात्पर्यम्

पञ्चीकरणं कृतेभ्य: स्थूलेभ्य: भूतेभ्य:
पुण्यपापमिश्रानुसारेण समुत्पन्नम् इदं स्थूलं शरीरम् आत्मन: सुखदु:ख-भोग-आयतनम् । यत: 
 स्थूलार्थानुभव: तस्य  जागर: अवस्था इत्यर्थ: । पञ्चीकरणविषये षट्सप्ततितम: श्लोके विवरणं दत्तम् अस्ति ।

व्याकरणम्
सन्धि:

पञ्चीकृतेभ्य: + भूतेभ्य: - 
विसर्गउकार:

 जागर: + तस्य - विसर्गसकार:

स्थूलार्थानुभव: + यत: - विसर्गउकार:

नमो नम: श्रीगुरुपादुकाभ्याम् ।

~ शरवण:

17.10.2020

No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...