Sunday 20 August 2017

Subhashitham 21.08.2017

वनानि दहतो वन्हेः सखा भवति मारुतः।

स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥


पदविभाग:
वनानि दहत: वन्हेः सखा भवति मारुतः स एव दीपनाशाय कृशे कस्य अस्ति सौहृदम् 


अन्वय:
वन्हे वनानि दहतो मारुतः सखा भवति स एव दीपनाशाय कृशे कस्य सौहृदं  अस्ति


तात्पर्यम्
अग्निः वनं दहति तत् समये पवनः तस्य सहाय्यं करोति। परन्तु एकस्मिन् समये पवन: लहु दीपस्य ज्वालं नश्यति | अत:  यस्य समीपे बलं ऐश्वर्यं च नास्ति  तस्य लोके मित्राणि अपि नास्ति । अतः वयं सर्वे बलं ऐश्वर्यं च सम्पादनीयम्।


When it cathes fire in forest, wind is there to assist it.(sakha bhavati marutah). Same wind destroys a small lamp(sa eva deep nashayay). If one dosen't have power/wealth, he dosent have friends (krshe kasyaasti sahrdam ).  The above Subhaashita is very much applicable from the  national point  of view.  One will support  you if  you are powerful or else the same will destroy you.  So the only alternative with us is to become a mighty and powerful nation in the world.


No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...