Wednesday 16 August 2017

Subhashitham 17.08.2017

त्यज दुर्जनसंसर्गं भज साधुसमागमम् |
कुरु पुण्यमहोरात्रं स्मर सर्वेश्वरं सदा ||

पदविभाग:

त्यज दुर्जन: संसर्गं भज साधु: समागमम् कुरु पुण्यम् अहः रात्रं स्मर सर्व इश्वरं सदा 

अन्वय:

त्यज दुर्जन: संसर्गं 
भज साधु: समागमम् 
अहः रात्रं  कुरु पुण्यम् 
सर्वेश्वरं सदा स्मर |

संस्कृत तात्पर्यं

दुष्टजनानां सङ्गति त्यक्तव्यम्।सत्जनानां स्नेहम् अवश्यं करणीयम्।दिनं रात्रं सत्कार्यं कर्तुं पुण्यं  सम्पादणीयम्।सर्वदा देवम् अवश्यं स्मरणियम् ।एते सत्जनाः गुणीनि सन्ति।

Leave the proximity of evil doers, resort to the company of the noble. Perform virtuous deeds day and night, remember the Lord all the time.

सन्धि:
दुर्जन: + संसर्गं = विसर्गः लोप:
अह: + रात्रं = विसर्गः उकारः



No comments:

Post a Comment

Vivekachudamani (Shlokas 91 to 110)

॥ श्रीमच्छङ्करभगवत्पादविरचितो विवेकचूडामणिः ॥   मूलश्लोक:   बाह्येन्द्रियै: स्थूलपदार्थसेवां स्रक्चन्दनस्त्र्यादिविचित्ररूपाम् । करो...